Vande Bharat Mataram Class 7 Lesson 1

“प्रथमः पाठः वन्दे भारतमातरम् ” Vande Bharat Mataram नये पाठ्यक्रमानुसार यह पाठ दीपकम् कक्षा 7 का प्रथम पाठ है।इस पाठ में भारत माता की भव्यता और दिव्यता का वर्णन किया गया है। इस पाठ में भारतमाता की प्राकृतिक सुन्दरता तथा भारत की शक्ति , समृद्धि और भारत के राष्ट्रीय ध्वज के रंगों और उनके महत्व का वर्णन किया गया है। इस पाठ में देशभक्ति की भावना को भी दर्शाया गया है जो लोगों में राष्ट्रवाद की भावना जागृत करती है।

पाठ का हिन्दी अनुवाद..Hindi Translation

अम्ब ! वयं विभिन्नेषु कार्यक्रमेषु, आकाशवाण्यां, शालायां च ‘वन्दे मातरम्’ इति गीतं बहुत्र शृणुमः। किन्तु अस्य अर्थ न जानीमः। मातः! अस्य कः अर्थः ?

शब्दार्थ..वयं = हम सब ,विभिन्नेषु कार्यक्रमेषु, =विभिन्न कार्यक्रमों में , वन्दे = वन्दना करता हूँ। शृणुमः= सुना है , बहुत्र = बहुत स्थानों पर या बहुत

माता! हम सब नें विभिन्न कार्यक्रमों में , आकाशवाणी (रेडियो) में और पाठशालाओं में ‘वन्देमातरम्‘ यह गीत बहुत सुना है। किन्तु इसका अर्थ नहीं जानते हैं। इसका क्या अर्थ है?

‘इदं गीतं कः लिखितवान्’ इत्यपि मम जिज्ञासा अस्ति।
इस गीत को किसने लिखा , यह भी मुझे जानने की इच्छा है।

शब्दार्थ…लिखितवान्=लिखा है , जिज्ञासा =जानने की इच्छा

वत्सौ ! महान् देशभक्तः बंकिमचन्द्रः चट्टोपाध्यायः १८८२ तमे वर्षे ‘आनन्दमठः’ इति नामकम् उपन्यासं लिखितवान् । ‘वन्दे मातरम्’ इति गीतं तस्मिन् एव उपन्यासे वर्तते। ‘वन्दे मातरम्’ इत्यस्य अर्थः अस्ति यत् ‘अहं मातुः वन्दनं करोमि’ इति।

शब्दार्थ…तस्मिन् एव =उसमें ही , वर्तते = है , यत् =कि

बच्चों! महान देशभक्त बंकिम चन्द्र चट्टोपाध्याय जी नें 1882 वें वर्ष में आनन्दमठ, इस नाम का उपन्यास लिखा। वन्देमातरम् यह गीत उसी उपन्यास में है। वन्देमातरम् इस गीत का अर्थ है… कि मैं माता की वन्दना करता हूँ।

मातः ! इदं गीतं कस्यां भाषायाम् अस्ति ?
माता!यह गीत किस भाषा में है?

पुत्रि ! एतत् गीतं संस्कृतं बाङ्ग्ला च इति भाषाद्वये वर्तते।
पुत्रि!.. यह गीत संस्कृत और बङ्गला इन दो भाषाओं में है।

मातः ! अस्मिन् गीते वर्ण्यः विषयः कः अस्ति?
माता! इस गीत में वर्णित विषय क्या है?

पुत्र ! अस्मिन् गीते भारतमातुः स्वरूपस्य रम्यं वर्णनं अस्ति।
पुत्र! इस गीत में भारत माता के स्वरूप का सुन्दर वर्णन किया गया है।

शब्दार्थ…रम्यं =सुन्दर (pleasent)

अम्ब ! एतस्य गीतस्य किं वैशिष्ट्यम् ?
माता! इस गीत की क्या विशेषता है?

बालौ ! स्वतन्त्रतायाः आन्दोलने सर्वे देशभक्ताः एतत् गीतं मन्त्रम् इव गायन्ति स्म। सम्प्रति अपि इदं गीतं श्रुत्वा गीत्वा च वयं सर्वे भारतीयाः प्रेरिताः भवामः ।

शब्दार्थ…आन्दोलने = आन्दोलन में ,(in the movement) इव =समान ,गायन्ति स्म =गाते थे, सम्प्रति =अब , श्रुत्वा =सुन कर, गीत्वा =गाकर,

बच्चों !..स्वन्त्रता के आन्दोलन में सभी देशभक्त इस गीत को मन्त्र के समान गाते थे। अब भी इस गीत को सुन कर और गाकर हम सभी भारतीय प्रेरित होते हैं।

मातः ! ‘वन्दे मातरम्’ इति गीतस्य अर्थः इतिहासः च कियान् महान् अस्ति खलु !
माता! ‘वन्दे मातरं’ इस गीत का अर्थ और इतिहास निश्चय ही कितना अधिक है।

शब्दार्थ…कियान् =कितना , खलु =निश्चय

अम्ब ! आवाम् अस्माकं राष्ट्रध्वजस्य विषये अपि किञ्चित्त ज्ञातुम् इच्छावः ।
माँ ! हम दोनों अपने राष्ट्रध्वज के बारे में भी कुछ जानना चाहते हैं।

शब्दार्थ…किञ्चित् =कुछ (किम् +चित् ) ज्ञातुम् =जानना , इच्छामः =चाहते हैं।

साधु, अधुना वयं भारतमातुः त्रिवर्णध्वजस्य च विषये जानीमः ।
अच्छी बात है.. अब हम सब भारतमाता और त्रिवर्णध्वज के विषय में जानेंगे।

साधु =अच्छा

वन्दे भारत मातरम्

एषा अस्माकं वत्सला भारतमाता। अहो अस्माकं भारतमातुः माहात्म्यम् ! साक्षात् पर्वतराजः हिमालयः मुकुटरूपेण अस्याः मस्तके शोभते। अस्याः चरणौ प्रक्षालयति स्वयं रत्नाकरः समुद्रः । भारतभूमौ महेन्द्रः, मलयः, सह्यः, रैवतकः, विन्ध्यः, अरावलिः इत्यादयः श्रेष्ठाः पर्वताः विराजन्ते। अत्रैव गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः पवित्राः नद्यः प्रवहन्ति। नद्यः अपि अस्माकं मातरः इव।

शब्दार्थ…एषा =यह , अस्माकम् =हमारी , वत्सला =स्नेहमयी,माहात्म्यम्=महिमा।मस्तके=माथे पर शोभते =सुशोभित होता है। चरणौ = चरणों को ।प्रक्षालयति= धोता है।प्रवहन्ति= बहती हैं.

यह हमारी स्नेहमयी भारतमाता हैं। अहो! हमारी भारत माता का गौरव। इनके मस्तक पर साक्षात पर्वत राज हिमालय मुकुट के रूप में सुशोभित होता है। इनके चरणों को स्वयं रत्नाकर सागर धोते हैं।भारत की भूमि पर महेन्द्र पर्वत , मलय, सह्याद्रि , रैवतक (गिरनार) विन्ध्यपर्वत अरावली आदि श्रेष्ठ पर्वत विराजमान हैं। यहाँ पर ही गङ्गा, यमुना सरस्वती, सिन्धु ब्रह्मपुत्र,गण्डकी, महानदी , नर्मदा , गोदावरी , कृष्णा , कावेरी इत्यादि पवित्र नदियाँ बहती हैं। नदियां भी हमारी माता के समान हैं।

अयोध्या, मथुरा, हरिद्वारम्, काशी, काञ्ची, अवन्तिका, वैशाली, द्वारिका, पुरी, गया, प्रयागः, पाटलीपुत्रं, विजयनगरम्, इन्द्रप्रस्थं, सोमनाथः, अमृतसरः इत्यादीनि मङ्गलानि तीर्थक्षेत्राणि नगराणि च भारतभूमौ एव सुशोभन्ते। एतेषां तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुं विविधेभ्यः प्रदेशेभ्यः असंख्याः जनाः आगच्छन्ति ।

शब्दार्थ….तीर्थक्षेत्राणि=तीर्थस्थल।भारतभूमौ=भारतभूमि पर ।धूलिं=धूल को।ललाटे=माथे पर।स्थापयितुं=लगाने के लिये।जनाः=लोग।

अयोध्या, मथुरा, हरिद्वार, काशी, काञ्ची, अवन्तिका, वैशाली, द्वारिका, पुरी, गया, प्रयाग, पाटलीपुत्र, विजयनगर, इन्द्रप्रस्थ, सोमनाथ, अमृतसर इत्यादि मङ्गल तीर्थ क्षेत्र और नगर भारतभूमि पर ही सुशोभित होते हैं। इन तीर्थ क्षेत्रों की धूल को ललाट पर लगने के लिये विविध प्रदेशों से असंख्य लोग आते हैं।

भारतमातुः हस्ते विलसति त्रिवर्णयुतः राष्ट्रध्वजः। अहो अस्य शोभा ! अस्मिन् राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः विराजन्ते। ध्वजस्य मध्ये सुन्दरं नीलवर्णं चक्रमपि शोभते। ध्वजे विराजमानाः वर्णाः चक्रं च विशिष्टं सन्देशं प्रयच्छन्ति ।

शब्दार्थ..हस्ते =हाथ में ।विलसति = चमकता है।केशरः=केसरिया। श्वेतः=सफेद , हरितः=हरा ।च=और।वर्णाः =रङ्ग। मध्ये =बीच में।नीलवर्णं=नीले रंग का।प्रयच्छन्ति=देते हैं।

भारतमाता के हाथ में तीन रंगों से युक्त राष्ट्रध्वज चमकता है। अहो!!इसकी ( भारतमाता की) शोभा !। इस राष्ट्रध्वज में केसरिया , श्वेत , और हरा रंग विराजमान हैं। ध्वज के बीच में सुन्दर नीले रंग का चक्र भी सुशोभित है।ध्वज पर विराजमान रंग और चक्र विशेष सन्देश देते हैं।

त्रिवर्णध्वजस्य ऊर्ध्वभागे विराजते केशरवर्णः । एषः वर्णः त्यागपरम्परायाः शौर्यपरम्परायाः च सूचकः अस्ति। ये भारतमातुः आजीवनं सेवां कृतवन्तः, देशस्य स्वतन्त्रतां प्राप्तुं सहर्ष स्वप्राणान् अर्पितवन्तः च, तेषां वीराणां बलिदानं सूचयति एषः वर्णः। ‘जयतु सैनिकः’ इति वक्तुम् अस्मान् प्रेरयति ध्वजस्थितः अयं केशरवर्णः ।

शब्दार्थ..ऊर्ध्वभागे =ऊपर के भाग में।त्यागपरम्परायाः =त्याग की परम्परा का।शौर्यपरम्परायाः =शौर्य की परम्परा का।सूचकः= सूचित करने वाला है (indicator)।कृतवन्तः=किया।वक्तुम्=बोलने के लिये।अस्मान् =हम सबको ।प्रेरयति = प्रेरित करता है।

तिरंगे ध्वज के ऊपरी भाग में केसरिया रंग विराजमान है। यह वर्ण त्याग की परम्परा और शौर्य की परम्परा का सूचक है। जिन लोगों नें भारतमाता की आजीवन( पूरे जीवन) सेवा की और देश की स्वतन्त्रता प्राप्ति के लिये खुशी पूर्वक अपने को अर्पित कर दिया , उन वीरों के बलिदान को यह रंग सूचित करता है। ध्वज पर स्थित यह केसरिया रंग ,जयतु सैनिकः अर्थात “जय जवान” ऐसा कहने के लिये प्रेरित करता है।

कृषकबान्धवाः अस्माकं भारतभूमिं सर्वदा स्व-स्वेदबिन्दुभिः सिञ्चन्ति । एतेषां परिश्रमेण एव भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता। भारतमातुः समृद्धेः एषा आभा हरितवर्णरूपेण अस्माकं राष्ट्रध्वजे विराजते। ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति ध्वजस्थितः एषः हरितवर्णः ।

शब्दार्थ…कृषकबान्धवाः= किसान बन्धु। सर्वदा =हमेशा । स्व-=अपनी।स्वेदबिन्दुभिः=पसीने की बूँदों से। सिञ्चन्ति= सींचते हैं। एतेषां =इनके । परिश्रमेण =मेहनत से।सस्यश्यामला= फसलों से हरी -भरी।सञ्जाता=हो जाती हैं।आभा =चमक

किसान बन्धु हमारी भारत की भूमि को सदा अपने पसीने की बूँदों से सींचते हैं। इनके परिश्रम से ही भारतभूमि हरे रंग की , समृद्ध तथा फसलों से हरी-भरी हो जाती है। भारतमाता की समृद्धि की यह चमक हरे रंग के रूप. में हमारे राष्ट्र ध्वज पर विराजमान है। ध्वज पर स्थित यह हरा रंग ,जयतु कृषकः अर्थात “जय किसान” ऐसा कहने के लिये हम सबको प्रेरित करता है।

Vande Bharat Mataram Class 7 Lesson 1

मध्ये स्थितः श्वेतवर्णः शान्तेः सत्यस्य च द्योतकः अस्ति। अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विज्ञानस्य विभिन्नेषु क्षेत्रेषु भारतीयैः वैज्ञानिकैः महत् यशः प्राप्तम् अस्ति। वैज्ञानिकानां तत् धवलं यशः धवलवर्णरूपेण राष्ट्रध्वजस्य मध्ये विलसति। भारतीयं विज्ञानं शान्तिं प्रगतिं सुरक्षां च परिपोषयति । ‘जयतु वैज्ञानिकः’ इति वक्तुम् अस्मान् प्रेरयति ध्वजमध्यस्थः अयं धवलवर्णः ।

शब्दार्थ.. मध्ये =बीच में।अणुशास्त्रे = परमाणु शास्त्र में(in atomic science)।सङ्गणकशास्त्रे=कम्प्यूटर विज्ञान में .आयुधशास्त्रे=शास्त्र(weapon) विज्ञान में।विलसति =चमकता है।परिपोषयति=पोषित करता है।

(ध्वज के) मध्य में (बीच में)स्थित सफेद रंग शान्ति और सत्य का सूचक है। परमाणु विज्ञान में, कम्प्यूटर विज्ञान, चिकित्सा विज्ञान , अन्तरिक्ष विज्ञान, शस्त्र विज्ञान इत्यादि विज्ञान के विभिन्न क्षेत्रों में भारतीय वैज्ञानिकों नें महान यश प्राप्त किया है। वैज्ञानिकों का वह उज्ज्वल यश श्वेत वर्ण के रूप में राष्ट्र ध्वज के मध्य में विराजमान है। भारतीय विज्ञान शान्ति प्रगति और सुरक्षा को पोषित(cherish) करता है। ध्वज के मध्य में स्थित यह धवल रंग ‘जयतु वैज्ञानिकः“जय वैज्ञानिक” ऐसा बोलने के लिये हम सब को प्रेरित करता है।

ध्वजे विराजमानस्य घननीलवर्णस्य चक्रस्य नाम धर्मचक्रम् इति। अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति। एतत् चक्रं ‘चलनीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं बोधयति। सूर्यः विरामं विना नित्यं सञ्चरति । नदी कष्टानि सहमाना अपि ध्येयं प्रति नित्यं प्रवहति। इदं चक्रं ‘जीवने श्रान्तेः, आलस्यस्य प्रमादस्य च स्थानं न भवतु’ इति सन्देशं प्रयच्छति।

Vande Bharat Mataram Class 7 Lesson 1

शब्दार्थ..घननीलवर्णस्य= गहरे नीले रंग का।चतुर्विंशतिः=24।अराः =तीलियां।चलनीयं=चलना चाहिये। कर्तव्यपथे=कर्तव्य के मार्ग पर ।न विरम= रुको नहीं।सततं=लगातार, निरन्तर।सञ्चरति= चलता है।सहमाना= सहती हुई।श्रान्तेः =थकने का।प्रमादस्य=असावधान होने का।सन्देशं प्रयच्छति=सन्देश देता है।

ध्वज पर स्थित गहरे नीले रंग के चक्र का नाम धर्मचक्र है। इस चक्र में 24 तीलियां हैं। यह चक्र.. “कर्तव्य पथ पर चलना चाहिये , रुको मत, लगातार चलते रहो ” इस भाव को बताता है। सूर्य बिना रुके लगातार चलता है। नदियाँ अनेक कष्टों को सहन करते हुए भी नित्य लक्ष्य की ओर बहती हैं। यह चक्र, “जीवन में थकावट, आलस्य और प्रमाद का स्थान नहीं होना चाहिये ” यह संदेश देता है।

वयं सर्वेऽपि धन्याः यत् अस्यां पवित्रभूम्यां जन्म प्राप्तवन्तः । वयं पवित्रायाः भारतमातुः नित्यं वन्दनं कुर्मः अस्याः गौरववर्धनार्थं च प्रयत्नं कुर्मः। आगच्छन्तु मिलित्वा सर्वे गायामः

शब्दार्थ…पवित्रभूम्यां=पवित्र भूमि पर ।गौरववर्धनार्थं=गौरव बढ़ाने के लिये।कुर्मः=करते हैं।आगच्छन्तु=आओ।मिलित्वा=मिल कर।

हम सब भी धन्य हैं, जो इस पवित्र भारत भूमि पर हम सब नें जन्म प्राप्त किया है। हम सब इस पवित्र भारतमाता की नित्य वन्दना करते हैं और इनके गौरव को बढ़ाने के लिये प्रयत्न करते हैं। आओ सभी मिल कर गाते हैं….

वयं बालका भारतभक्ताः वयं बालिका भारतभक्ताः ।
वयं हि सर्वे भारतभक्ताः पृथ्वीं स्वर्गं जेतुं शक्ताः ॥

Vande Bharat Mataram Class 7 Lesson 1

शब्दार्थ.. जेतुम् =जीतने के लिये। शक्ताः =समर्थ हैं।

हम सब बालक भारत के भक्त हैं। हम सभी बालिकाएं भारत के भक्त हैं।
निश्चय ही हम सभी भारत के भक्त हैं ,पृथ्वी और स्वर्ग को जीतने में समर्थ हैं।

Vande Bharat Mataram Class 7 Lesson 1

Class 7 Lesson 1 Question Answer Vande Bharat Mataram

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top