NCERT Sanskrit Class 7 Chapter 2 Question Answer … इस article में नित्यं पिबामः सुभाषित रसम् पाठ से संबन्धित सभी अभ्यास कार्य व प्रश्नों का सम्पूर्ण समाधान है।
नित्यं पिबामः सुभाषित रसम्
1..अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु –
निम्नलिखित प्रश्नों के उत्तर एक पद में लिखो..
(क) नरः कतिभिः वकारैः पूजितः भवति ?
(मनुष्य कितने वकारों से युक्त हो कर सम्मानित होता है?)
उत्तर.. नरः पञ्चभिः वकारैः पूजितः भवति।
(ख) पुरुषेण कति दोषाः हातव्याः ?
(मनुष्य को कितने दोष त्याग देना चाहिये?)
उत्तर..पुरुषेण षड् दोषाः हातव्याः ।
(ग) बुद्धिः केन शुध्यति ?
(बुद्धि किससे शुद्ध होती है?)
उत्तर..बुद्धिः ज्ञानेन शुध्यति।
(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते ?
(जल की एक एक बूंद गिरने क्रमशः क्या भरता है?)
उत्तर..जलबिन्दुनिपातेन क्रमशः घटः पूर्यते।
(ङ) आलस्यं केषां महान् रिपुः अस्ति?
(आलस्य किनका सबसे बड़ा शत्रु है?)
उत्तर..आलस्यं मनुष्याणाम् महान् रिपुः अस्ति
2. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु –
निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखो…
(क) नरः कथं पूजितो भवति ? मनुष्य कैसे सम्मानित होता है?
उत्तर. नरः वस्त्रेण वपुषा वाचा विद्यया विनयेन च पञ्चभिः वकारैः युक्तः पूजितः भवति।
(ख) पुरुषेण के दोषाः हातव्याः ?
(मनुष्य को कौन-कौन से दोष त्याग देना चाहिये?)
उत्तर.. निद्रा तन्द्रा भयं क्रोधं आलस्यं दीर्घसूत्रता च इति षड् दोषाः पुरुषेण हातव्याः।
(ग) कस्य बुद्धिः विस्तारिता भवति ?
(किसकी बुद्धि विकसित होती है)
उत्तर… यः पठति लिखति पश्यति परिपृच्छति पण्डितान् च उपाश्रयति, तस्य बुद्धिः विस्तारिता भवति।
(घ) किं कृत्वा मनुष्यः नावसीदति ?
(क्या कर के मनुष्य दुखी नहीं होता है?)
उत्तर..उद्यमम् कृत्वा मनुष्यः नावसीदति।
(ङ) व्यासस्य वचनद्वयं किम् ?
(व्यास के दो वचन क्या हैं?)
उत्तर.. परोपकारः पुण्याय पापाय च परपीडनम् इति व्यासस्य वचनद्वयम्।
Sanskrit Class 7 Chapter 2 Question Answer
3. उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु –
उदाहरण के अनुसार श्लोकों को सही ढंग से जोड़ो..
- (क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।…….निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥
- (ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।….वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः ।।
- (ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।…वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ।।
- (घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।….स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
- (ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।… विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥
उत्तर…
विद्यया वपुषा वाचा वस्त्रेण विनयेन च। | वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः । |
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता | निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ |
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति | विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ |
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् | .वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ।। |
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । | स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ |
4..निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु –
(निम्न लिखित वाक्यों के समान अर्थ वाले श्लोक के भागों को पाठ से चुन कर लिखो.)
- (क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति ।
- (ख) परिश्रमेण तुल्यः बान्धवः नास्ति ।
- (ग) परोपकारेण मानवस्य पुण्यार्जनं भवति ।
- (घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम् ।
उत्तर…
- (क). प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः।
- (ख) नास्त्युद्यमसमो बन्धुः।
- (ग) परोपकारः पुण्याय।
- (घ)उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्ष तद् भारतं नाम।
5.. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु –
निम्न लिखित शब्दों के उदाहरण के अनुसार पर्यायवाची शब्द लिखो….
यथा “शरीरम् – वपुः
जैसे शरीरं =वपुः
- (क) जलम्
- (ख) लोचनम्
- (ग) धनम्
- (घ) बुद्धिः
- (ङ) रिपुः

उत्तर…
- (क) जलम्….. वारि, नीर, तोय
- (ख) लोचनम्…… नेत्रं, नयनं
- (ग) धनम्……… संपत्तिः, द्रव्यं, वित्तं
- (घ) बुद्धिः……. प्रज्ञा , धी, मति
- (ङ) रिपुः…… शत्रुः ,वैरिः, दुर्हृदः
अत्र इदम् अवधेयम्…
तृतीया विभक्तेः शब्दरुपाणि उच्चैः पठन्तु स्मरन्तु च…..
तृतीया विभक्ति के रुपों को जोर से पढ़ो और याद करो…
शब्द | एकवचनं | द्विवचनम् | बहुवचनम् | |
पुलिङ्गशब्दाः | छात्र | छात्रेण | छात्राभ्यां | छात्रैः |
शिक्षक | शिक्षकेण | शिक्षकाभ्याम् | शिक्षकैः | |
स्त्रीलिङ्गशब्दाः | विद्या | विद्यया | विद्याभ्याम् | विद्याभिः |
छात्रा | छात्रया | छात्राभ्याम् | छात्राभिः | |
नपुंसकलिङ्ग | सत्य | सत्येन | सत्याभ्याम् | सत्यैः |
ज्ञान | ज्ञानेन | ज्ञानाभ्याम् | ज्ञानैः | |
किम् | केन | काभ्याम् | कैः |
6..अधः रिक्त स्थानानि तृतियाविभक्तेः समुचितरूपैः पूरयन्तु…
नीचे दिये गये रिक्त स्थानों को तृतीया विभक्ति के समुचित रूपों से पूरा करो…
एकवचनं | द्विवचनम् | बहुवचनम् |
सुधाखण्डेन | सुधाखण्डाभ्यां | सुधाखण्डैः |
वृक्षेण | ……………….. | ……………. |
……………… | लताभ्याम् | लताभिः |
……………… | देशाभ्याम् | देशैः |
पुण्येन | ……………… | ……………. |
…………………. | ………………….. | विनयैः |
उत्तर…..
एकवचनं | द्विवचनम् | बहुवचनं |
सुधाखण्डेन | सुधाखण्डाभ्याम् | सुधाखण्डैः |
वृक्षेण | वृक्षाभ्याम् | वृक्षैः |
लतया | लताभ्याम् | लताभिः |
देशेन | देशाभ्याम् | देशैः |
पुण्येन | पुण्याभ्याम् | पुण्यैः |
विनयेन | विनयाभ्याम् | विनयैः |
7…कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु…
कोष्ठक(bracket) में पदों को लिख कर सुभाषितों को पूरा करिये…

उत्तर…
उत्तरम् | यत् | समुद्रस्य | हिमाद्रेश्चैव | दक्षिणम् |
वर्षं | तद्भारतम् | नाम | भारती यत्र | संततिः |
प्रियवाक्यप्रदानेन | सर्वे | तुष्यन्ति | जन्तवः | |
तस्मात् | तदेव | वक्तव्यम् | वचने का | दरिद्रता |
8.. उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु –
- (क) आलस्यं हि मनुष्याणां शरीरस्थो……..रिपुः।
- (ख)……..।.वचने का दरिद्रता।
- (ग) यः पठति लिखति पश्यति ……..1.
- (घ) स हेतुः सर्वविद्यानां…….धनस्य च।
- (ङ)……….. बुद्धिज्ञनिन शुध्यति ।
उत्तर…
- (क) आलस्यं हि मनुष्याणां शरीरस्थो…महान् …..रिपुः।
- (ख)…तस्माद् तदेव वक्तव्यम् …..।.वचने का दरिद्रता।
- (ग) यः पठति लिखति पश्यति …परिपृच्छति ……
- (घ) स हेतुः सर्वविद्यानां…धर्मस्य च ….धनस्य च।
- (ङ)…विद्यातपोभ्याम् भूतात्मा …….. बुद्धिर्ज्ञानेन शुध्यति
अतिरिक्त अभ्यास… Extra Question…
1…रेखाङ्कित पदान् आधृत्य प्रश्न निर्माणं कुरुत…
- आलस्यं मनुष्याणां महान् रिपुः।
- घटः जलबिन्दुनिपातेन क्रमशः पूर्यते।
- सर्वे प्राणिनः प्रिय वाक्य प्रदानेन तुष्यन्ति।
- उद्यमम् कृत्वा नरः न अवसीदति।
- पुरुषेण षड् दोषाः हातव्या।
- बुद्धिः ज्ञानेन शुध्यति।
- गात्राणि अद्भिः शुध्यन्ति।
उत्तराणि…1..केषाम्, 2..कः , 3..के , 4..किम् 5..कति.. 6.केन्., 7..कैः।
2..अधोलिखित श्लोकान् पठित्वा प्रश्नानां उत्तराणि लिखत्…
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।
I. एकपदेन उत्तरत-
- (क) महान् रिपुः किम् अस्ति?
- (ख) केन समं बन्धुः न अस्ति?
- (ग)किम् कृत्वा मनुष्यः न अवसीदति?
II. पूर्णवाक्येन उत्तरत-
(क) किं कृत्वा नरः न अवसीदति ?
(ख) मनुष्याणां बन्धुः कः अस्ति?
III. निर्देशानुसारम् उत्तरत-
(i) ‘शत्रुः’ इति पदस्य पर्यायः कः?
(क) शरीरः(ख) रिपुः(ग) बन्धुः (घ) महान्
(ii)मनुष्याणां इति पदे का विभक्तिः ?
(क) प्रथमा (ख) द्वितीया(ग) चतुर्थी (घ) षष्ठी
(iii) ‘उद्यमम् ‘ इति पदस्य विलोमपदं किं प्रयुक्तम् ?
(क) आलस्यं (ख)बन्धुः(ग) रिपुः
उत्तराणि…
एक पदेन….(क )आलस्यं , (ख) उद्यमसमं, (ग) उद्यमम्
पूर्णवाक्येन…(क) उद्यमम् कृत्वा नरः न अवसीदति।
(ख) मनुष्याणां बन्धुः उद्यमः अस्ति
III. निर्देशानुसारम् उत्तर.. (i)रिपुः , (ii)षष्ठी , (iii)आलस्यं
3….श्लोक 2.अधोलिखित श्लोकम् पठित्वा प्रश्नानां उत्तराणि लिखत्…
वस्त्रेण वपुषा वाचा विद्यया विनयेन च।
वकारैः पञ्चभिर्युक्तो नरः भवति पूजितः।।
एक पदेन उत्तरत्..
1..नरः कतिभिः वकारैः पूजितः?.
(ii)पूर्ण वाक्येन उत्तरत्…
1..नरः कथं पूजितः भवति?
(iii)यथा निर्देशम् उत्तरत्..
1..भवति इति पदे कः लकारः?
(क) लोट् (ख) लट् (ग) लृट्
2..भवति इति क्रिया पदस्य कर्तृ पदं किम्?
(क)युक्तः (ख)पूजितः (ग) नरः
3..वस्त्रेण इति पदे का विभक्ति?
(क) द्वितीया (ख)सप्तमी (ग) तृतीया
उत्तराणि…एक पदेन..1..पञ्चभिः
पूर्ण वाक्येन… वस्त्रेण वपुषा वाचा विद्यया विनयेन इति पञ्चभिः वकारैः नरः पूजितः भवति।
(iii)यथा निर्देशम् उत्तरत्….. 1..लट् लकारः , 2..नरः , 3..तृतीया।
Vande Bharat Mataram Class 7Lesson 1 Hindi Translation
Sanskrit Class7Lesson 1 Question Answer