Sanskrit Class 7 Lesson1Question Answer वंदे भरतमातरम्

NCERT…Vande Bhaaratmataram Abhyaas Karya.. Class 7 Prashn Uttar Sanskrit Class 7 Lesson1Question Answer वंदे भारत मातरम् इस पाठ में पूछे गये प्रश्नों का सम्पूर्ण समाधान..

Vande Bhaarat Mataram

१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु –
नीचे दिये गये प्रश्नों के उत्तर एक शब्द या दो शब्दों में लिखो..

(क) पर्वतराजः कः? पर्वत राज कौन है?
उत्तर.. हिमालयः।

(ख) समुद्रः कस्याः चरणौ प्रक्षालयति?
समुद्र किसके चरणों को धोता है?
उत्तर.. भारतमातुः।

(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति ?
तीन रंगों से युक्त ध्वज कहाँ चमकता है?
उत्तर.. भारतमातुः हस्ते।

(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति ?
ध्वज पर स्थित केसरिया रंग हम सबको क्या कहने को प्रेरित करता है?
उत्तर… जयतु सैनिकः।

(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति ?
किसान भाई भारत भूमि को किससे सींचते हैं?
उत्तर.. स्व स्वेदबिन्दुभिः।

(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ?
किनका धवल यश राष्ट्रध्वज के मध्य में चमकता है।
उत्तर… वैज्ञानिकानाम्।

(छ) सूर्यः कं विना नित्यं सञ्चरति ?
सूर्य क्या किये बिना नित्य चलता है
उत्तर… विरामम्।

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु –
नीचे दिये गये प्रश्नों के उत्तर पूर्ण वाक्य में लिखो…

(क) पवित्राः नद्यः काः? पवित्र नदियाँ कौन कौन सी हैं?
उत्तर…गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः पवित्राः नद्यः सन्ति।

(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति? विविध प्रदेशों से लोग किस कारण से आते हैं?
उत्तर.. विविधेभ्यः प्रदेशेभ्यः जनाः पवित्र तीर्थक्षेत्राणाम् धूलिं ललाटे स्थापयितुम् आगच्छन्ति।

(ग) धर्मचक्रं कं भावं बोधयति ?धर्म चक्र किस भाव को बताता है?
उत्तर.. धर्मचक्रं ‘चलनीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं बोधयति।

(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता ?
कृषक भाईयों के परिश्रम से भारत भूमि कैसी हो जाती है?
उत्तर.. कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता।

(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ?
विज्ञान के किन किन क्षेत्रों में भारतीयों नें यश प्राप्त किया है।
उत्तर…अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विज्ञानस्य विभिन्नेषु क्षेत्रेषु भारतीयैः वैज्ञानिकैः महत् यशः प्राप्तम् अस्ति।

(च) अन्ते सर्वे किं गीतं गायन्ति ? अन्त में सभी क्या गीत गाते हैं?
उत्तर…वयं बालका भारतभक्ताः वयं बालिका भारतभक्ताः ।
वयं हि सर्वे भारतभक्ताः पृथ्वीं स्वर्गं जेतुं शक्ताः ॥अन्ते सर्वे इति गीतं गायन्ति।

Sanskrit Class 7 Lesson1Question Answer

3……रेखा‌ङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु –
रेखांकित शब्दों के आधार पर प्रश्न निर्माण करो…

यथा- अस्माकं वत्सला भारतमाता।
केषां वत्सला भारतमाता ?

  • (क) समुद्रः भारतमातुः चरणौ प्रक्षालयति ।
  • (ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति।
  • (ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः ।
  • (घ) ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति।
  • (ङ) नदी कष्टानि सहमाना प्रवहति।
  • (च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः ।

उत्तर…

  • (क) कः भारतमातुः चरणौ प्रक्षालयति?
  • (ख) जनाः तीर्थक्षेत्राणां धूलिं कुत्र स्थापयन्ति?
  • (ग)के भारतमातुः सर्वदा सेवां कृतवन्तः?
  • (घ) ‘जयतु कृषकः’ इति वक्तुम् कान् प्रेरयति?
  • (ङ)का कष्टानि सहमाना प्रवहति?
  • (च) वयं गौरववर्धनार्थं किम्  कुर्मः?

4.. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारम् रिक्तस्थानेषु रूपाणि लिखन्तु –
नीचे दिये गये शब्दों के उदाहरण के अनुसार रिक्त स्थानों में रूप लिखो…

एकवचनम्

एक वचनं द्विवचनम् बहुवचनम् विभक्ति
चरणम् चरणौ चरणान् द्वितीया विभक्ति
नदी …………नद्यः प्रथमाविभक्ति
ललाटे …….……….सप्तमी विभक्ति
देशाय ……………………चतुर्थी विभक्ति
चक्रम् ………….चक्राणि प्रथमा विभक्ति
……..…………वैज्ञानिकैःतृतीया विभक्ति
अहम्……….………प्रथमा विभक्ति
विज्ञानस्य ………………..षष्ठी विभक्ति

उत्तर…

एक वचनंद्विवचनम्बहुवचनम्विभक्ति
चरणम् चरणौ चरणान्द्वितीया विभक्ति
नदी नद्यौ नद्यः प्रथमाविभक्ति
ललाटे ललाटयोः ललाटेषु सप्तमी विभक्ति
देशाय देशाभ्याम् देशेभ्यः चतुर्थी विभक्ति
चक्रम् चक्रे चक्राणि प्रथमा विभक्ति
वैग्यानिकेण वैग्यानिकाभ्याम् वैज्ञानिकैःतृतीया विभक्ति
अहम् आवाम् वयम् प्रथमा विभक्ति
विज्ञानस्यविज्ञानयोः विज्ञानानाम् षष्ठी विभक्ति

5… अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां/प्रान्तीयभाषायाम्/आ‌ङ्ग्लभाषायां वा अनुवादं कुर्वन्तु –
नीचे दिये गये वाक्यों को पढ़ कर मातृ भाषा में, अपने प्रान्त की भाषा में या अंग्रेजी भाषा में अनुवाद करो…

(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति ।
उत्तर… भारत भूमि पर पवित्र नदियाँ बहती हैं

(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।
उत्तर… भारत के मस्तक पर हिमालय मुकुट के रूप में सुशोभित होता है।

ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते ।
उत्तर… भारत भूमि पर श्रेष्ठ पर्वत विराजमान हैं।

(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति।
उत्तर… राष्ट्रध्वज पर केसरिया,सफेद और हरा रंग है।

(ङ) वयं भारते जन्म प्राप्तवन्तः ।
उत्तर… हम सब नें भारत में जन्म लिया है।

6… अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखन्तु –
नीचे दिये गये शब्दों के उदाहरण अनुसार विभक्ति और वचन लिखो…

शब्दः……………….विभक्तिः………………वचनम्

(क)भारतमाता……..प्रथमाविभक्तिः………”एकवचनम्

  • (ख) नद्यः
  • (ग)ललाटे
  • (घ) तीर्थक्षेत्राणाम्
  • (ङ) देशस्य
  • (च)बलिदानम्
  • (छ) कृषीवलबान्धवाः –
  • (ज) अस्मान्
  • (झ) क्षेत्रेषु
शब्द विभक्ति वचन
नद्यःप्रथमा विभक्तिबहु वचन
ललाटेसप्तमी विभक्तिएक वचन
तीर्थक्षेत्राणाम्षष्ठी विभक्तिबहुवचन
देशस्यषष्ठी विभक्तिएक वचन
बलिदानम्प्रथमा विभक्तिएक वचन
कृषीवलबान्धवाःप्रथमा विभक्तिबहुवचन
अस्मान्द्वितीया विभक्तिबहुवचन
क्षेत्रेषुसप्तमी विभक्तिबहुवचन

7… पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु –

पाठ में प्रयोग किये गये क्रिया पदों को रिक्त स्थानों में लिखो….

शृणुमः …….. ………… ………… ……….

उत्तर…..

शृणुमः प्रक्षालयति विलसति प्रेरयति
सिञ्चन्ति विलसति सञ्चरति गायन्ति
बोधयति आगच्छन्ति प्रवहति स्थापयति
परिपोषयति विराजते सूचयति सन्ति

8.. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट्-लकारस्य रूपाणि लिखन्तु –

नीचे दिये गये कृयापदों के तीनों पुरुष और तीनों वचन में लट् लकार के रूप लिखो….

भू धातु…

पुरुष एकवचनम्द्विवचनं बहुवचनम्
प्रथम पुरुष भवति …….…….
मध्यम पुरुष ……….……..…….
उत्तम पुरुष ………..……..……..
वचन एकवचनम्द्विवचनम्बहुवचनम्
प्रथम पुरुष भवति भवतः भवन्ति
मध्यम पुरुष भवसि भवथः भवथ
उत्तम पुरुष भवामि भवावः भवामः

अस् धातु रूप…

पुरुष एकवचनम्द्विवचनम्बहुवचन
प्रथम अस्ति ……..…….
मध्यम……..…………….
उत्तम …………..…….
वचनएकवचनम्द्विवचनम्बहुवचनम्
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उत्तम पुरुष अस्मि स्वः स्म

इच्छ् धातु…

पुरुष एक वचन द्विवचनम् बहुवचनम्
प्रथम पुरुष …….……..……..……….
मध्यम पुरुष ….……………….…………
उत्तम पुरुष .……….………….इच्छामः

पुरुष एकवचनम्द्विवचनम् बहुवचनम्
प्रथम पुरुष इच्छति इच्छतः इच्छन्ति
मध्यम पुरुष इच्छसि इच्छथः इच्छथ
उत्तम पुरुष इच्छामि इच्छावः इच्छामः

आ +गम् धातु…

पुरुष एकवचनम्द्विवचन बहुवचन
प्रथम पुरुष………..……..आगच्छन्ति
मधयम पुरुष …………………………….
उत्तम पुरुष ………..……….……..
पुरुष एकवचनम्द्विवचन बहुवचन
प्रथम पुरुषआगच्छति आगच्छतः आगच्छन्ति
मध्यम पुरुष आगच्छसि आगच्छथः आगच्छथ्
उत्तम पुरुष आगच्छामि आगच्छावः आगच्छामः
Sanskrit Class 7 Lesson1Question Answer

Vande Bharat Mataram Class 7Lesson1

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top